B 12-14(11) Ambāstava
Manuscript culture infobox
Filmed in: B 12/14
Title: Triśaktimāhātmya
Dimensions: 33 x 4.5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/370
Remarks:
Reel No. B 12-14k
Title Ambāstava
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State slightly damaged
Size 33.0 x 4.5 cm
Binding Hole 1, left of the centre
Folios 57
Lines per Folio 5
Foliation letters in the left and figures in the right margin of the verso
Place of Deposite NAK
Accession No. 1-370
Manuscript Features
The text breaks off in the middle of the sentence on folio 48. On this folio only two and a half lines have been written, the rest of the space has been left blank. Many folios are broken at the right margin. Fol. 30 is missing.
Excerpts
Beginning
namaḥ śrītripurāyai ||
⁅yā⁆m ānayanti tvanathaḥ(!) prakṛtiṃ purāṇīm
vidyeti yāṃ śrutirahasyagiro gṛṇanti |
tā(!) sarvvapallavitaśaṅkararūpamudrāṃ
deviṃ(!) manasy aśaraṇaḥ śaraṇaṃ prapadye || 1 ||
ambastavekṣa(!) tava tāvadakāntikāni(?)
kuṇṭhībhavanti vacasām api kumbhanāni |
ḍimbhasya me stutir asāv asamañjasāpi
vācchalyanighnahṛdayām bhavatī dhinoti || 2 ||
vyometi mindur(!) iti nāda itīndurekhā
rūpeti vāgbhavatanur iti mātṛketi |
niḥsyandamānasukhabodhasudhāsvarūpā
vidyoti(!) sem(!) asi bhājñavatāñ(!) janānām || 3 || (fol. 27r1-5)
End
bhavalaya(!)dalanīlaṃ barbbaraḥ(!)snigdhakeśaṃ
pṛthutara..cabhāraṃ krānta(!)kāmbhā(!)valagnam |
kim iha bahubhir ukte(!) tvatsvarūpaṃ paran naḥ
sakalabhuvanamātā santataḥ(!) sannidhattā || 32 ||
arkkāṃśubhinnāmbujalocanāyaiḥ(!)
śītāṅśunālaṅkṛtakuṇḍalāye(!) |
pūrṇṇāvadātasunibhānanāye(!)
namo namaḥ śaṅkaravallabhāye(!) || 33 || (fol. 30r1-3)
Colophon
iti śrītripurādevyāḥ ambāstuti samāptaḥ || ❁ || (fol. 30r3)
Microfilm Details
Reel No. B 12/14
Date of Filming 19-08-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 07-09-2010