B 12-14(11) Ambāstava

Manuscript culture infobox

Filmed in: B 12/14
Title: Triśaktimāhātmya
Dimensions: 33 x 4.5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/370
Remarks:

Reel No. B 12-14k

Title Ambāstava

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State slightly damaged

Size 33.0 x 4.5 cm

Binding Hole 1, left of the centre

Folios 57

Lines per Folio 5

Foliation letters in the left and figures in the right margin of the verso

Place of Deposite NAK

Accession No. 1-370

Manuscript Features

The text breaks off in the middle of the sentence on folio 48. On this folio only two and a half lines have been written, the rest of the space has been left blank. Many folios are broken at the right margin. Fol. 30 is missing.

Excerpts

Beginning

namaḥ śrītripurāyai ||

⁅yā⁆m ānayanti tvanathaḥ(!) prakṛtiṃ purāṇīm
vidyeti yāṃ śrutirahasyagiro gṛṇanti |
tā(!) sarvvapallavitaśaṅkararūpamudrāṃ
deviṃ(!) manasy aśaraṇaḥ śaraṇaṃ prapadye || 1 ||

ambastavekṣa(!) tava tāvadakāntikāni(?)
kuṇṭhībhavanti vacasām api kumbhanāni |
ḍimbhasya me stutir asāv asamañjasāpi
vācchalyanighnahṛdayām bhavatī dhinoti || 2 ||

vyometi mindur(!) iti nāda itīndurekhā
rūpeti vāgbhavatanur iti mātṛketi |
niḥsyandamānasukhabodhasudhāsvarūpā
vidyoti(!) sem(!) asi bhājñavatāñ(!) janānām || 3 || (fol. 27r1-5)


End

bhavalaya(!)dalanīlaṃ barbbaraḥ(!)snigdhakeśaṃ
pṛthutara..cabhāraṃ krānta(!)kāmbhā(!)valagnam |
kim iha bahubhir ukte(!) tvatsvarūpaṃ paran naḥ
sakalabhuvanamātā santataḥ(!) sannidhattā || 32 ||

arkkāṃśubhinnāmbujalocanāyaiḥ(!)
śītāṅśunālaṅkṛtakuṇḍalāye(!) |
pūrṇṇāvadātasunibhānanāye(!)
namo namaḥ śaṅkaravallabhāye(!) || 33 || (fol. 30r1-3)


Colophon

iti śrītripurādevyāḥ ambāstuti samāptaḥ || ❁ || (fol. 30r3)

Microfilm Details

Reel No. B 12/14

Date of Filming 19-08-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 07-09-2010